Daśamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमः सर्गः

daśamaḥ sargaḥ



svarga-darśana



śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum|

nandaṃ nirānandamapetadhairyamabhyujjihīrṣurmunirājuhāva||1||



taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ|

sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya||2||



nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam|

pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ||3||



kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne|

anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau||4||



tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam|

ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu||5||



tasmin girau cāraṇāsiddhajuṣṭe śive havirdhūmakṛtottarīye|

agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya||6||



śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ|

darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ||7||



bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ|

bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse||8||



manaḥśīlādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ|

saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya||9||



vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ|

babhau gireḥ prasravaṇa pipāsurditsan pitṛbhyo'mbha ivāvatīrṇaḥ||10||



calatkadambe himavannitambe tarau pralambe camaro lalambe|

chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ||11||



suvarṇagaurāśca kirātasaṃghā mayūrapitrojjvalagātralekhāḥ|

śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya||12||



darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām|

vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām||13||



nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ|

tebhyaḥ phalaṃ nāpurato'pajagmurmoghaprasādebhya iveśvarebhyaḥ||14||



tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām|

śākhāmṛgīmekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe||15||



kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te|

eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ||16||



ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda|

kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā||17||



tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ|

ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ||18||



ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ|

citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti||19||



puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ|

karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām||20||



raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ|

praphullanīlotpalarohiṇo'nye sonmīlitākṣā eva bhānti vṛkṣāḥ||21||



nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni|

atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ||22||



hārān maṇinuttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi|

evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ||23||



vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi|

sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ||24||



yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca|

phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyāstridaśālayānām||25||



mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān|

ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ||26||



kṛṣṭe tapaḥśīlahalairakhinnaistriviṣṭapakṣetratale prasūtāḥ|

evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ||27||



manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca|

śāvaiśca pakṣairabhilohitāntairmāñjiṣṭhakairardhasitaiśca pādaiḥ||28||



citraiḥ suvarṇacchadanaistathānye vaiḍuryanīlairnayanaiḥ prasannaiḥ|

vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti||29||



raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ|

vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti||30||



rociṣṇavo nāma patatriṇo'nye diptāgnivarṇā jvalitairivāsyaiḥ|

bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ||31||



yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ|

svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante||32||



pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām|

manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ||33||



nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam|

nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam||34||



aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ|

harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ||35||



sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ|

divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām||36||



tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ|

anyonyaharṣān nanṛtustathānyāścitrāṅgahārāḥ stanabhinnahārāḥ||37||



kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni|

vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni||38||



tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ|

nandasya rāgeṇa tanurvivepe jale cale candramasaḥ prabheva||39||



vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra|

kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ||40||



sa jātatarṣo'psarasaḥ pipāsustatprāptaye'dhiṣṭhitaviklavārtaḥ|

lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra||41||



yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti|

malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa||42||



doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta|

rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya||43||



dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ|

manuṣyaloke dyutimaṅganānāmantardadhātyapsarasāṃ tathā śrīḥ||44||



mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam|

gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya||45||



muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ|

avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ||46||



matvā tato nandamudīrṇarāgaṃ bhāryānurodhādapavṛttarāgam|

rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca||47||



etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam|

etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste||48||



athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ|

sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ||49||



haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ|

tadantare'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya||50||



āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām|

tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām||51||



yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena|

rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye||52||



vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ|

rāgāgniradyaiva hiṃ māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito'gniḥ||53||



prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me|

asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave||54||



anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā|

ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak||55||



anena daṣṭo madanāhinā'hinā na kaścidātmanyanavasthitaḥ sthitaḥ|

mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ||56||



sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam|

yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ||57||



tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ|

maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ||58||



dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu|

imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ||59||



imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā|

imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ||60||



ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ|

idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ||61||



kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā|

asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ||62||



tadapramatto niyame samudyato ramasva yadyapsaraso'bhilipsase|

ahaṃ ca te'tra pratibhūḥ sthire vrate yathā tvamābhiniyataṃ sameṣyasi||63||



ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ|

tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam||64||



saundarananda mahākāvye "svarga-darśana" nāma daśama sarga samāpta|